B 264-6 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/6
Title: Mahābhārata
Dimensions: 35 x 15 cm x 20 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/971
Remarks: Strīparvan; A 308/10, A 309/4, A 309/5, A 303/6, B 264/6, B 248/11 and B 264/16 form a series


Reel No. B 264-6 Inventory No. 30973

Title Mahābhārata

Remarks The text covered is Strīparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 15.0 cm

Folios 18

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation strī. pa. and in the lowe right-hand margin under the word rāma on the verso

Scribe Pramānanda kāyastha ?

Date of Copying SAM 1696

King Kamari Datta Sen ?

Place of Deposit NAK

Accession No. 1/971

Manuscript Features

In MS the letter bha is written like the letter ta. In the Excerpts, it has been mentioned as an error.

śrīmanmahārājādhirājaśrī5kāmāri([[da]])ttasenasyedaṃ pustakam

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sarasvatī(!) caiva tato jayam udīrayet

janamejaya uºº

gate ta(!)gavati vyāse dhṛtarāṣṭro mahīpatiḥ |

kim aceṣṭhata viprarṣe tan me vyākhyātum arhasi |

tathaiva kauravo rājā dharmmaputro mahāmanāḥ |

kṛpaprabhṛtayaś caiva kim akurvvaṃta te trayaḥ |

aśvatthāmnaḥ śrutaṃ karmma śāpaś cānyonyakāritaḥ |

vṛttāṃtta(!)m uttaraṃ brūhi yad a(bhā)ṣata saṃjayaḥ

vaiśam

hate duryodhane caiva hate sainye (ca) sarvvaśaḥ |

saṃjayo vigataprajño dhṛtarāṣṭram upasthitaḥ (fol. 1v1–4)

End

evaṃ vilaṇa(!) bahula(!) dharmmarājo yudhiṣthiraḥ

vinadan duḥkhito rājān cakārāsyodakaṃ prabhuḥ |

tato vineduḥ sahasā striyas tāḥ khalu sarvvaśaḥ |

ati(!)to yāḥ sthitās tatra tasminn udakakarmmaṇi |

tata ānāyayāmāsa karṇasya saparicchadaḥ(!) |

striyaḥ kurupatir ddhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ |

sa tātiḥ(!) saha dharmmātmā pretakṛtyam anaṃtaraṃ |

kṛtvottatāra gaṃgāyāḥ salilād ākuleṃdriyaḥ (fol. 19v11–20r3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ strīparva samāptim agāt

asyānaṃtaraṃ | rājadharmmasyāyam ādya ślokaḥ

kṛco(!)dakās te suhṛdāṃ sarvveṣāṃ pāṃḍunaṃdanāḥ |

viduro dhṛtarāṣṭraś ca sarvvāś ca ta(!)ratastriyaḥ

śuta(!)m astu śaṃ(!)vat 1696 samaye mā(‥)vadi trayodaśi vāra(!) maṃdavāsareḥ(!)

jā(!)dṛśaṃ pustakaṃ kṛṣṭvā tādṛśaṃ liṣ(!)yate mayā

ja(!)di su(!)dha(!) asudha(!)ṃ vā mama doṣo na dīyate

likhyate paramānaṃdkāstha(!) | (fol. 20r3–6)

Microfilm Details

Reel No. B 264/6

Date of Filming 05-04?-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by RK

Date 28-12-2007

Bibliography