B 264-6 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 264/6
Title: Mahābhārata
Dimensions: 35 x 15 cm x 20 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/971
Remarks: Strīparvan; A 308/10, A 309/4, A 309/5, A 303/6, B 264/6, B 248/11 and B 264/16 form a series
Reel No. B 264-6 Inventory No. 30973
Title Mahābhārata
Remarks The text covered is Strīparvan.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.0 x 15.0 cm
Folios 18
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation strī. pa. and in the lowe right-hand margin under the word rāma on the verso
Scribe Pramānanda kāyastha ?
Date of Copying SAM 1696
King Kamari Datta Sen ?
Place of Deposit NAK
Accession No. 1/971
Manuscript Features
In MS the letter bha is written like the letter ta. In the Excerpts, it has been mentioned as an error.
śrīmanmahārājādhirājaśrī5kāmāri([[da]])ttasenasyedaṃ pustakam
Excerpts
Beginning
śrīgaṇeśāya namaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatī(!) caiva tato jayam udīrayet
janamejaya uºº
gate ta(!)gavati vyāse dhṛtarāṣṭro mahīpatiḥ |
kim aceṣṭhata viprarṣe tan me vyākhyātum arhasi |
tathaiva kauravo rājā dharmmaputro mahāmanāḥ |
kṛpaprabhṛtayaś caiva kim akurvvaṃta te trayaḥ |
aśvatthāmnaḥ śrutaṃ karmma śāpaś cānyonyakāritaḥ |
vṛttāṃtta(!)m uttaraṃ brūhi yad a(bhā)ṣata saṃjayaḥ
vaiśam
hate duryodhane caiva hate sainye (ca) sarvvaśaḥ |
saṃjayo vigataprajño dhṛtarāṣṭram upasthitaḥ (fol. 1v1–4)
End
evaṃ vilaṇa(!) bahula(!) dharmmarājo yudhiṣthiraḥ
vinadan duḥkhito rājān cakārāsyodakaṃ prabhuḥ |
tato vineduḥ sahasā striyas tāḥ khalu sarvvaśaḥ |
ati(!)to yāḥ sthitās tatra tasminn udakakarmmaṇi |
tata ānāyayāmāsa karṇasya saparicchadaḥ(!) |
striyaḥ kurupatir ddhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ |
sa tātiḥ(!) saha dharmmātmā pretakṛtyam anaṃtaraṃ |
kṛtvottatāra gaṃgāyāḥ salilād ākuleṃdriyaḥ (fol. 19v11–20r3)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ strīparva samāptim agāt
asyānaṃtaraṃ | rājadharmmasyāyam ādya ślokaḥ
kṛco(!)dakās te suhṛdāṃ sarvveṣāṃ pāṃḍunaṃdanāḥ |
viduro dhṛtarāṣṭraś ca sarvvāś ca ta(!)ratastriyaḥ
śuta(!)m astu śaṃ(!)vat 1696 samaye mā(‥)vadi trayodaśi vāra(!) maṃdavāsareḥ(!)
jā(!)dṛśaṃ pustakaṃ kṛṣṭvā tādṛśaṃ liṣ(!)yate mayā
ja(!)di su(!)dha(!) asudha(!)ṃ vā mama doṣo na dīyate
likhyate paramānaṃdkāstha(!) | (fol. 20r3–6)
Microfilm Details
Reel No. B 264/6
Date of Filming 05-04?-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r
Catalogued by RK
Date 28-12-2007
Bibliography